SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८) (शार्दूलविक्रीडितवृत्तम् ) वंदे पुब्वविदेहभूमिमहिलालंकारहोरोवम, देवं भत्तिपुरस्सरं जिणवर सीमंधरं सामिय । पाया जस्स जिणेसरस्स भवभीसंदेहसंतासणा, पोयाभाभवसायररंमि निवड ताणं जणाण सया ॥१॥ तीयाणागयवट्टमाणअरिहा सव्वेवि सुक्खावहा, पाणीणं भवियाण संतु सययं तित्थंकरा ते चिरं । जेसि भेरुगिरिंमि वासणगणा देवंगया संगया, भत्ति ये पकुणंति जम्मणमहं सोवण्णकुंभाइहिं ॥२॥ निस्सीमामलनाणकाणणघणा संमोहणिण्णासणो, जो निस्सेसपयत्थसत्थकलणे आइच्घकप्पो फुडो । सिद्धतं भविया सरंतहियए तं बारसंगीगयं नाणाभेयणयावलि हिकलियं सव्वण्णुणा भासियं ॥३॥ जे तित्थंकरपायपंकजवणो से विक्करोलंबया, भव्वाणं जिणभत्तयाण अणिसं सोहिज्ज कज्जेरया । सम्मद्दिविसुरा वराभरण-भादिप्यंत देहप्पहा, ते संघस्स हवंतु विग्घहरणा कल्लाणसंपायणा ॥४॥ (२८) (अनुष्टुप् छन्दः) विदेहाख्येषु क्षेत्रेषु, पञ्चसु विशतिर्जिनाः । विचरंतः सदा लोके, वर्तते जयकारिणः ॥१॥ गजदंतस्थितान् सर्वान; भव्यजीवप्रबोधकान् । तानहं प्रयतो वंदे, प्रत्यहं झानभास्करान् ॥२॥ For Private And Personal Use Only
SR No.008679
Book TitleUd Jare Panchi Mahavideh Mai
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherSimandharswami Jain Mandir Khatu Mehsana
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy