SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८. ९. नव एकासणां तथा ॠण उपवास अथवा व्रण आयम्बिल ॐ ह्रीं श्री अहं श्री सीमन्धरस्वामिने नमः हॅू स्वाहा " ए मन्त्रनी ८५ नवकारवाळो प्रतिदिन गणवी. १०. आयंबिल एकासशुं कर्या पछी चैत्यवंदन कस्तु ११. ज्यारे ज्यारे मन्त्रजापनो प्रारम्भ करवो होय त्यारे पहेलां. "श्री तीर्थ करगणधरप्रासादादेषः योगः फलतु” कद्देवु. १२. सामूहिक स्नात्र पूजन तेमज अष्टप्रकारी पूजन. Acharya Shri Kailassagarsuri Gyanmandir जय जगमकल्पद्रो ! परमेष्ठिन् ! जयानन्दिन् ! ॥ श्री सीमन्धरस्वामिजिनस्तुति ॥ जय स्वाभिन ! जिनाधीश !, जय जय देव जगतप्रभो ! । त्रैलोक्य- तिलक !, जय संसार तारण ! जय जयाईन् ! जय जय व्यक्त ११ स्वामिनामपि यः स्वामि, गुरूणामपि यो देवनामपि यो देवस्तस्मै, तुभ्यं नमो For Private And Personal Use Only परमेश्वर ।। निरञ्जन | २ * गुरुः । नमः ! ३. श्री सर्वज्ञ समग्र - सौख्य- पदवी - सम्प्राप्ति चिन्तामणे !, सत्कल्याण-निवास ! वासवनत ! त्रैलोक्य चूडामणे !, विहरत् तीर्थङ्कराग्रेसरं, भक्त्या भवन्तं स्तुवे ४ परम सयोग मार्गाध्वग ! निरवधि- ज्योतिः प्रकाशात्मकम् : ये पश्यन्ति भवन्त मुत्तमदृशः स्वान्ते निवेश्य स्थिर, धन्यानामुपरि अयन्ति गुरुतां ते देव ! देहस्पृशः ५: सम्यग् - ब्रह्ममय- स्त्ररूप ! श्री सीमन्धरधर्मनायक मह नातार भुत्रन त्रयस्य ध्येयं ध्येय पदावधि
SR No.008679
Book TitleUd Jare Panchi Mahavideh Mai
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherSimandharswami Jain Mandir Khatu Mehsana
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy