SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनाद्य-विद्योदर--पाश बद्धं मां मोचय त्रातरिहापि सन्तम्,पयोज-गर्भ-प्रतिपन्न रोधं भृग यथा दूरतरोऽपि भानुः ॥१६॥ जगन्ति पश्यन्नपि किं कषायैर् मां पीडितं पश्यसि न स्वभक्तम् । दृष्टस्त्वया यन्न हि पीडयते तै रूरीकृतो वज्रिजितेव सप्पैः ॥१७॥ यथेच्छ-दान-रनृणी-कृते त्वया जगत्यशेषेऽपि ऋणार्दिताऽस्मि किम् । कम्मौत्तमणैर्भव-गुप्तितो न यन्, मुच्ये जिनाद्यापि ऋणाद् भवस्थितेः ॥१८॥ सुयोग-विद्या-विधि-सम्प्रयोगत स्नन्मामपि प्रापय तत्त्वशेवधीन । येनानृणीभूय निरस्य रोधका ननन्नधामा विलसामि मुक्तिभाक् ॥१९॥ त्वां यत्र चित्ते विनिवेश्य मोदे रागादयो देव ! दहन्त्यदोऽपि । ततो जगद्-रक्षण-दक्षिणोपि कथं विभो ! रक्षसि नोश्चयं स्वम् ॥२०॥ अथवा For Private And Personal Use Only
SR No.008679
Book TitleUd Jare Panchi Mahavideh Mai
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherSimandharswami Jain Mandir Khatu Mehsana
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy