SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४४) तत्त्वबिन्दुः ४५६ एकवीश प्रकारना जलनो काळ उष्णजल प्रमाणे. एकविंशतिणनीयानां प्रासुकभवनानन्तरं पुनः कियता कालेन सचित्तता भवति; तथा तेषांसर्वेषां सांप्रतंप्रवृत्तिः कथंनास्तीति अत्र नष्णोदकस्य यथावर्षादौ प्रहरत्रयादिकः कालः प्रोक्तोऽस्ति तथा प्रासुकोदकधावनादीना मपीति बोन्यं तेषांप्रवृत्तिस्तु यथासंभवविद्यते॥ ४५७ गृहस्थनी सूइ चकु वगेरे हाथमां न आपतां साधुए भूमि उपर मूकी आपवां. ४५८ निर्विकृति प्रमुखेषु एकान्ते आर्दशाक भक्षण निषेधो ज्ञातो नास्ति. निवीयाता प्रमुखोमां एकान्त लीलाशाकनो भक्षण निषेध जाण्यो नथी ४५९ उपधानमध्ये आईशाक भक्षण रीति स्ति. उपधानमा लीला शाकनी भक्षण रीति नथी. For Private And Personal Use Only
SR No.008673
Book TitleTattva Bindu
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1910
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy