SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तवविन्दुः (920) ४०२ उपशम श्रेणिमां आठमा गुणस्थानकमां क्षयोपशम चारित्र होय. ४०३ १ बंधोनाम - कर्मपुद्गलानां जीवविशेषैः सह वन्ास्पिंडवद् अन्योऽन्याऽनुगमः ४०४ २ संक्रमः प्रकृति स्थित्यनुभागमदेशाना मन्यरूपतया स्थिताना मन्यकर्म स्वरूपेण व्यवस्थापनं ३ उद्वर्तनास्थित्यनुभागयो बृहत्करणं ४ अपवर्तना - तयोरेव हस्वी करणम् ५ उदीरणा - कर्म्म पुद्गलाना मकालमाप्ताना मुदयावलिकायां प्रवेशन मुदीरणा, ६ उपशमना - कर्म्मपुद्गलाना मुदयोदीरणानिधत्ति निकाचना करणाsयोग्यत्वेन व्यवस्थापन मुपशमना ॥ ७ निधतिः - उद्वर्तनाऽपवर्तनावर्जशेष करणाऽयोग्यत्वेन व्यवस्थापनम्. ८ निकाचना - समस्त करणाऽयोग्यत्वेन व्यवस्थापनम् || उक्त स्वरूपबंधादिनिबंधनभूताश्च जीववीर्यविशेषाबन्धनादिनीत्युच्यन्ते तथा व्युत्पत्तिभावा तथाहि For Private And Personal Use Only
SR No.008673
Book TitleTattva Bindu
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1910
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy