SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भीतरंगवती क्या ॥ २६ www.khatirth.org नरस्त्रीजातिमद् वस्तु यदि स्वप्ने लमेत ना । तदा निजेप्सितं लाभं प्राप्नोत्येव न संशयः यदि नश्येच तद्वस्तु निजेष्टं स्वप्रवेदिनः । तदाऽवश्यं प्रजायेत हानिर्दुःख विधायिनी यो नरः सत्फलप्रार्थी दुष्फलाच विमेत्यपि । स धर्म स्वतः कुर्यात् धर्मोदुष्फलनाशकः । फलानि स्वमलभ्यानि फलन्त्यवसरे कदा | स्वमस्य समयेनैतज् ज्ञायते निश्श्याद् बुधैः रात्रेचतुर्षु यामेषु दृष्टः स्त्रमः फलप्रदः । मासैर्द्वादशभिः पद्मिखिभिरेकेन च क्रमात् निशान्ते घटिकायुग्मे दशाहात्फलति धुत्रम् । दृष्टः सूर्योदये स्वमः सद्यः फलति निश्चितम् मालास्वमोऽद्दिष्ट तथाऽऽधिव्याधिपीडितः । मलमुत्रादिपीडोत्थः स्वमः सर्वो निरर्थकः यदि स्वयं समायाति प्रथमप्रहरे तदा । षण्मासान्ते फलन्तस्य लम्पते निद्रितैर्जनेः मध्यरात्रे यदीक्षेत स्वमं निद्रागतो जनः । मासत्रयान्ते जायेत तत्फलं तस्य देहिनः ब्राझे मुहूर्ते यः पश्येत् स्वमं निद्रां गतो नरः । तदा सार्थैकमासान्ते सफलं लभते ध्रुवम् प्रभाते च निरीक्षेत स्वयं प्राप्यर्द्ध निद्रितः । सद्यः फलति तत्स्वमं सत्यमेव न संशयः स्वस्थ शरीरे स्वमानि फलमब्रेऽर्पयन्ति हि । तद्विरुद्धानि तान्येव फलं किश्चिन तन्वते अज्ञातचेतनाशक्तेर्मनोविज्ञानमूलकः । खंडाऽखंडमिदा स्वप्नः शुभाशुभविकाशकः पर्वतारोहणं स्वमं यदि कन्या विलोकते । तर्हि सा लभते स्वेष्टं स्वामिनं सुन्दरा कृतिम् For Private And Personal Use Only ॥ ६७९ ॥ ॥ ६८० ॥ ।। ६८१ ॥ ॥ ६८२ ॥ ॥ ६८३ ॥ ॥ ६८४ ॥ ।। ६८५ ।। ॥ ६८६ ॥ ॥ ६८७ ॥ ।। ६८८ ॥ ॥ ६८९ ॥ ॥ ६९० ॥ ॥ ६९१ ॥ ॥ ६९२ ॥ Acharya Shri Kassagarsuri Gyanmandir ॥ २६ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy