SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ १७ ॥ www.khatirth.org इत्थं पूर्वभवस्येदं वृतान्तं स्मृतिगोचरम् । कथं मेऽभूदिति प्रोक्तं मया सारसिके ! स्फुटम कथं च मरणं प्राप्ते पत्यों में विरोऽजनि । तत्सर्वं कथितं तुभ्यं संक्षेपात्स्नेहतो मया चक्रवाकस्य जीवोsयं प्राग्भवे मानवोऽभवत् । तस्मिन्भवे कृता तेन धर्मस्याराधना ढा किञ्चिद्विराधना तस्यामजनि तस्य तद्भवे । तेनैव चक्रवाकत्वं प्राप्तवान् विधेर्वशात् आर्त रौद्रातिदुर्ध्यानात्तिर्यङ्नारकयोनिषु । जायन्ते प्राणिनः सर्वे स्वस्वकर्मप्रभावतः " रौद्रे नारकतां व्रजन्ति मनुजा आर्चे च तिर्यग्गतिम् । धर्मेदेवगति शुभोत्तमफलं शुक्ले व जन्मक्षयम् तस्माद्वाधिगन्त के हितकरे संसार निस्तार के, ध्याने शुक्लवरे रजःप्रमथने कुर्यात्प्रयत्नं बुधः " जानेऽहं मानव जन्म प्राप्तवत्यस्मि साम्प्रतम् । तथैव सोऽपि संयातो मनुष्यत्वमनुत्तमम् मरणावसरे सूक्ष्म–कषायऋजुभावतः । पुराऽर्द्वद्- ध्यानयोगेन मनुष्यत्वं प्रपद्य ।। ४४९ ।। ।। ४५० ॥ ।। ४५१ ।। ।। ४५३ ॥ येतु प्रकृत्याऽणुकपायुक्ता दानादृताः संयमशील शून्याः । गुणैर्युता मध्यममार्गभाजो बनन्ति जीवा मनुजायुरेते । ४५२ ॥ भवान्तरगति लोके विदन्ति ज्ञानिपुङ्गवाः । पशुपक्षिनरादीनां कर्मणां विषमा गतिः किन्तु मज्जीविततस्यैव विदितः शपथस्त्वया । तस्मान्मत्स्वामिनं यावन लभे पूर्वजन्मनः तावद्वार्ता मदीयेयं गोपनीया प्रयत्नतः यदा मे कामनासिद्धिस्तदा शान्तिर्भविष्यति आस सहायनान्मातापितरौ वञ्चयाम्यहम् । वितथाऽऽशासमापन्ना भर्वसंगमवाञ्छया For Private And Personal Use Only ॥ ४४४ ॥ ।। ४४५ ।। ॥ ४४६ ॥ 11 880 11 ।। ४४८ ॥ ॥ ४५४ ।। ।। ४५५ ।। ।। ४५६ ।। Acharya Shri Kassagarsuri Gyanmandir ॥ १७ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy