SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain Arachanaken Ach an Gym श्रीतरंगवती कथा XXXXXXXX यस्मिन् पुरवरे रम्ये, सुव्रतस्वामिनो मुनेः । कल्याणकत्रयं जज्ञे, लोककल्याणकारकम् ॥३१॥ महावीरजिमेन्द्रश्व, सशिष्यः समकासरत् । सद्धर्मदेशनां यत्र, ददौ लोकहितावहाम् ॥३२॥ निजौजसा निर्जितरिवार सस्मिन्नभूत्कोणिकमूमिपालः । प्रभूतसेनाधिक समदाढ्यः,कुलप्रदीपो जितसर्वदोषः ॥ ३३ ।। श्रीवीतरागस्य विशुद्धशासने, रक्तोऽभवद्यो विमळप्रभावः। प्रशान्तमूर्ते गरेकन-पादारविन्दस्य विशुद्धमानसः ॥ ३४ ॥ तस्मिन्नभूच्छेष्टिवरप्रधानो, ननेषु मान्यो जिनधर्मरागी। दयाईचेतो धनपालनामा, नराधिपत्यातिशवेन कल्लभः।। ३५॥ तस्य श्रेष्ठिवरस्यासी-दनुख्या पतिव्रता । भार्या सोमाभिधा भया, शीलालङ्कारभूषिता । थेष्टिनास्य हHस्य, सनिषो धर्मसाधनम् । उपाश्रयः समस्ति स्म, ज्ञानयोषेण घोषितः सुबताऽऽख्या तपोमूर्तिः, साथी साधुत्रतोद्यता । तत्राशासशिष्यामि-बहुभिः परिवारिता ॥ ३८॥ आरम्प जन्मतो भद्रा, याऽभक्द् ब्रह्मचारिणी । भनेधा ताः श्रेण्या, कृशाङ्गो तयवेदिनी आत्मन्यानपरा नित्य, विज्ञानकाक्ष्याङ्गिका । भव्यानामुपकाराय, मोक्ष मार्गदीपिका ॥४०॥ साव्यास्तस्या अनेकाच, शिष्या आसन्विनीतकाः। तापामेकाऽभात्साधी, कृपष्टतपा:मुधीः ॥४१॥ चिकीर्षुः पारणां सा तु, नवदीक्षितयाजन्यया । भिक्षा निःससाराऽमा, निजोपाश्रयतो कहिः ॥४२॥ सर्वजीवदयादक्ष, निम्नदृष्टिः सुमन्दगा । गत्वा तस्यौ प्रशस्ते सा, मिझायोग्यगृहागणे अतिध्यागमनं तत्रा-5वेक्षमाणास्तदीयकम् । कियद्दास्यः स्थिता दृष्ट्वा, सौन्दर्य चकिता भृशम् ॥४४॥ COM॥२॥ For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy