SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org कथा ॥ ११ ॥ भीतरंगवती संयमः शीलं शुभध्यानमनल्पधीः । कथया मूर्त्तिमत्या वै भवेत्साधुतया सह ॥ १५ ॥ मात्मनस्तोषदं गीतं चित्तवृत्तिविशोधकम् । चरितममृतस्यन्दि महानन्द विधायकम् ।। १६ ।। पादलिप्तस्य सूरीन्द्रो चरित्रं चारुतायुतम् । मव्यदैन्यक्षये हेतुं सिद्धिबुद्धिविधायकम् ।। १७ ।। साध्व्यास्तरङ्गवत्या हि कथानुसारतः कृता । सुगीर्वाणगिरेयं वै महोपकृतिहेतवे ॥ १८ ॥ युग्मम् ॥ शृणोति भावयत्येनां कथां यो बोधदायिनीम् । स श्रेयो भव्यजीवात्मा प्राप्नोति शाश्वतं जने ॥ १९ ॥ धर्माधिष्ठितनी तिलोकपटुता रूपाऽमृताsपायकं सम्बोधनपूर्व काऽऽचरणतः श्रद्धा गुणाधायकम् । त्यक्त्वा मानवदेहमुत्तमदशामापादयन्ते सुखं किं किं नो कुरुते कथानकमिदं भावैस्तदभ्यस्यताम् || २० || श्रेयो यतो मवति सद्य इति प्रमाय, प्राज्ञो न हीच्छति सुधां सुकथां विहाय । नानाप्रकार शुभ शिक्षणदानतोऽसौ पीयूषतोऽप्यधिगुणा महतः कथाऽस्ति ॥ २१ ॥ बुद्धस्तिलकाको ननु लिलेख गद्यात्मकं, कथानकमिदं बभ्रुत्र न च भोगयोग्यं हि नः । स्मृतिप्रमतिंकरमा तु तत् । भवेद्यदि सुरक्षितं सुखकरं ध्रुवं तद्भवेत् ॥ २२ ॥ वैदेशिकैः प्रगटितं निजभाषया तद् ज्ञात्वाऽभवन्मनसि कश्चिदभूतभावः । उत्पद्य काव्यनिति संस्कृतभाषया वा सारख्यतः प्रिरजनेऽमवदिष्टत्रम् || २३ || श्री रत्तने तदणहिल्लपुराऽभिधाने सूराश्रये महति सागरगच्छसके । भूताद्वयकरे ( २००५ ) किल कमेन्दे । मासां चतुष्टयमथो वमता सुखेन ॥ २४ ॥ देमेन्द्र सागरसुवाचकपुंगवेन संशोधितं स्मृतिकृते शुभभक्तिभाजा | भूयात्सुमंगल मिदं सुकथानकं तत् नानाप्रकार शुभ भावविबोधनाय ।। २५ ।। For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ।। ११ ।।
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy