SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ॥ २७॥ ॥२८॥ भारतादिषु विख्यातो योगविद्याविचक्षणः । बुद्धिसागरसूरीन्द्रस्तेनेऽध्यात्ममतोमतिम् तच्छिष्यः कविकोविदो विदितवक्ता शान्तमूर्तिहान, नानाग्रन्थविधानपाटवघरः सौम्पप्रभाभासुरः । तत्पट्टेजितसागराऽभिध उदारः सरिवयों बभौ, दृन्धा येन च पूरिता मधुपुरीमध्ये बरेयं कथा भावैर्भूता वरतरंगवती कथेयं, श्रीपादलिपमुनिना( मूरिणा रचिता प्रकृत्या । पश्चादनेककविसाधुभिरिष्टवाण्या, संवर्धिता जगदिदं परमं पुनाति दीक्षागुरोरजितसागरसूरिनरेः शिष्याणुना निवसता समवाप्य हर्षम् । हेमेन्द्रसागरमहात्मसुवाचकपुङ्गवेन, दिव्यात्ममग्नमनसा रचिता प्रशस्तिः रसखखकरवर्षे ( २००६ )वक्रमे मासि माघे धवलितदलपंचम्यामर्थतत्कथायाः । जिनवरगुरुधर्माराधकथाद्धपूर्णे प्रथमनवप्रसिद्धिर्नाम्नि विद्यापुरेऽभूत ॥ २९ ॥ ॥३०॥ ॥३१॥ For Private And Persone Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy