SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:sha.KathssagarsunGvanmandir XXXXXXXXXXXXXXXXII मोक्षसोपानमारोढुं भक्तियुक्तेन चेतसा । भवाटवीश्रमक्लान्तस्वान्तया शान्तये तदा । ॥१३२॥ स्वदर्शनमनोहरं विषयवृक्षवाटीवृतं, रुपा वसवि नागिनी मदमजोऽस्ति यत्र प्रगन् । न यत्र पथि निर्गमो भवति मूञ्छितो मोहतः, भवामिघमहावनादति बलो हि यो निःसरेत महंतु केवलं धर्म वीतरागैः प्रकाशितम् । दर्शयिष्यामि मुक्त्यर्थ प्रदाय देशनां शुभाम् ॥१३४॥ सापि मामाभिलक्ष्याथ ददावाशीर्वचः शुभाम् । अतिदुष्करमेतद्वै भूयते सफलं व्रतम् यदि त्वं शुद्धचितेन धर्मे यत्नं करिष्यसि । निर्वाणपदवी लम्या स्वया तव नान्यथा ॥ १३६॥ यदि शुभमनसा त्वं त्यक्तलोभाऽमिकांक्षा, अहितहितसमाना धर्ममाराधयित्री। तव विमलगुणाया दुर्लभो नैव मोक्षः, कुरु तदिह समत्वे शुद्धधर्मे प्रयत्नम् ॥१३७॥ गुरूपदेशश्रवणं व्रतेच्छा, निमित्तमात्रं मुनिमिनिरुक्तम् । स्वयत्नसाध्या प्रथिता तु मुक्तिस्तदू यत्नवान मुश्चति कर्मपाशम् ॥ " अमंदवैराग्यनिमग्नबुद्धयः तनूकताशेषकषायवैरिणः । ऋजुस्वभावाः सुविनीतमानसा मजन्ति भव्या मुनिधर्ममुत्तमम् ॥ ततोत्रोचमई 'पूज्ये ! जन्ममृत्युभयावहे । भ्रमणाद् भवकान्तारे भीताऽस्मि बहुदुःखदात ॥१४०॥ भक्ते वचनं मान्यं करिष्याम्येव सर्वथा । ' त्वामेव भक्पाथोधि-तारिणीं वेम्पहं पुनः' ॥१४१॥ गुरुरेव महत्तच गुरुरेवोपकारकः । गुरुरेव । समुद्वा गुरुस्तम्वनिवेदकः ॥१४२॥ "विना गुरुम्यो मुणनीरधिम्योस्तर्च न जानाति विचक्षणोऽपि । SXEEXXXXXXXXXXXXXXXXXXXXX For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy