SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ८९ ॥ www.bobatirth.org. आदौ प्रदक्षिणाsकारि मन्दिरस्य मया ततः । स्थितः पवित्रवृक्षस्य तस्याऽधस्तादहं मुदा मृदुपर्णाश्च तच्छाखाः परितो विस्तृता भृशम् । चुर्ति प्रसारयन्ति स्म दिगन्तेषु सदा पराम् तत्र स्थितं जनं कश्चिदपृच्छं नम्रया गिरा । अस्याऽऽरामस्य कि नाम कस्यात्र प्रतिमा वरा बहुस्थानानि दृष्टानि मया कापि कदापि नो । उद्यानमीदृशं दृष्टं मव्यसम्पद् विराजितम् विदेशिनं स विज्ञाय सद्यः प्रोवाच मां प्रति । शकटमुखनामाऽयमारामो लोकविश्रुतः १ सकलपुर प्रधाना पूर्विनीताभिधाना, तदनु पुरि तमानं वै पुरं श्रीविशाकम् । शकट मुखसुनाम्नोद्यानमीशानकोणे, विहृतिवसत एतः श्रीप्रभुर्नाभिजन्मा ॥ १ ॥ वटनरुतलदेशं प्राप्य वासं प्रचक्रे, कठिनमतितपोऽसावष्टमं नाम तेपे । तिथिरसितदलीया फाल्गुनैकादशीया, भमपि किल तदासीदुत्तराषाढनाम ॥ २ ॥ प्रथम दिवस भागे चोज्ज्वलध्यानभाजः, त्रिभुवनमुपकर्तुः स्वामिनो नाभिसूनोः । प्रगटतमथ लोकालोकसत्यप्रकाश, निरवधिदृढदिव्यं केवलज्ञानमासीत् ॥ १ ॥ शुभकरसमयेऽस्मिन्निन्द्रसिंहासनं तत्, प्रचलितमिति जैनज्ञानमाहात्म्यतोऽभूत् । अवधिवत इन्द्रो ज्ञाततत्सर्ववृत्त:, हृदि बहु मुमुदे तत्सर्वहर्षे कहेतुः ॥ ४ ॥ For Private And Personal Use Only ।। २२२९ ॥ ।। २२३० ॥ २२३१ ।। ॥ २२३२ ॥ ॥ २२३३ ॥ Acharya Shri Kassagarsuri Gyanmandir ॥। ८९ ।।
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy