SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra EEEEEEEEEEEE SEEEEEEEEEE www.kobatirth.org कियत्काले गतेऽत्रस्यँल्लोका मन्नाममात्रतः । युद्धे पलायने चैव धनिपृष्ठानुधावने सवास्थापयत्पार्श्वे नायको मां प्रमोदतः । निर्दयाऽन्तक दूताभशक्तिभृदादिनामभिः अभ्यजानन् सदा तत्र सर्वे मां सहचारिणः । वैरिणोऽदारयं शौर्यान्मित्राणि पर्यंतोषयम् तनुमध्यायं द्यूते पणबन्धतया मुहुः । एवं चिरं निषादानां गुहायां सहचारिभिः स्थित्वाऽहं यमराजेन तुल्यां कीर्त्तिमवाप्नुवम् । सर्वत्राऽऽजयचौर्य कार्येषु तत्परोऽन्वहम् स्वकर्त्तव्यपरास्माकं मण्डली मुदिताऽन्यदा । चौर्यस्थलं समासाद्य तस्थौ द्रव्यापहारिणी तावत्तत्र समायातं मिथुनं यौवनोद्भटम् । गृहीत्वा तत्समायाता भूषय भूषणैगृहम् तद्वृत्तान्तं समाकर्ण्य प्रागेव तद्विलोकनात् । कालिकायाः स्तुतिं कर्तुं केचिचारेभिरे मुदा अस्मतुः समीपे तो समानीतौ च हर्षतः । दम्पती पश्यतस्तस्य दिव्याभरणभूषितौ ॥ २१४२ ॥ ॥ २१४३ ॥ ॥ २१४४ ॥ ।। २१४५ ।। ।। २१४६ ।। ।। २१४७ ।। For Private And Personal Use Only ॥ २१४८ ॥ ॥ २१४९ ॥ ।। २१५० ।। ॥ २१५१ ।। ॥ २१५२ ॥ लावण्येन स्ववपुषो जहाते च मनो भृशम्। किन्तु देवाङ्गनातुल्यां देव्यै तां दातुमैहत कालिकाया भयाद् यस्माद् विधातुं रमणीं निजामू । शक्तिमान्नाभवत् स्वीयतत्तद्धर्ममयादपि भया लोकस्य कुकर्मकर्ता सुकर्मकर्ताऽपि कदापि लोक भयात् धर्मस्य कुकर्मकर्ता न स्यात् सुकर्मैव करोति किञ्चित् १ ॥ २१५३ ॥ तथाप्यसौ निजैर्भिल्लैर्यथेच्छं तदलंकृतीः । अधारयच्चरत्नादि वेभ्य एवार्पयत् समम् ॥ २१५४ ॥ Acharya Shri Kassagarsuri Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy