SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीवरंगवती कथा ॥८.॥ ॥ २०२५॥ ॥ २०२६॥ ॥२०२७॥ ***228 ** । २०२८ ॥ स तु दन्तविहीनोऽपि मृगयाऽनन्दकारणम् । वध्य एगभवन्नूनं द्विरदो वनसम्भवः व्याधानां नियमेनाऽत: भूत्वैकाग्रमनाः परम् । लक्ष्यीकृत्य गजेन्द्रं तममुश्च जचिनं शरम अत्युच्चगस्तु बाणोऽसौ नावधीत कौञ्जरं वपुः । चक्रवाकोऽभवत् कश्चिद् विद्धो देवनियोगवा पक्षारवेण मदमत्तमिभं सरःस्थं व्याधागमं सपदि बोधयितुं सचक्रः, ऊर्ध्व गतोऽपि मुमुचे नहि मृत्युना तु व्याधान्मुमोच करिणं तदहो प्रशस्यम् । तनुगतनवदुःखोद्रेकखिनाऽन्तरात्मा सकलकरणदाहक्षीणतां यामुवाद झटिति रटिति रिवतो रक्तसितोचमाङ्गोऽभवदपि च ययाऽसौ मूक मा वावदूकः दुःखेन दूयमानस्य चक्रवाकस्य तस्प वै । पक्षश्चैकस्तदा च्छिन्नः पपात धरणीतले भ्राम्पन् जलेऽपतत तूर्ण व्यथितम् स विहङ्गमः । तेनाम्बुलोहितं जातं लोहिताम्बुनिधेरिख तस्य भार्या रुदन्ती च परिभ्राम्यन्त्यनुषणम् । मृतं तं परितः शोकातुरा दीनोदडीयत तेनोत्पन्नदयश्चाहमपि लग्नः प्ररोदितुम् । विलपनित्यवोचं च रे ! रे ! कि विहितं मया ! पक्षियामलपरस्पराश्रयं, प्रेमबन्धमितरो न बोधते । मूकशोकमरभग्नमानसोऽस्तदेक इतरब मुखति मिथुनं स्नेहसम्बद्धं महादुःखे निपातितम् । जीपति मे पतिरेवं सोऽयं मला विमुद्धति ॥२२२९ ॥ ॥ २०३०॥ ।। २०३१ ।। ॥ २०३२॥ ॥२०३३ ॥ ॥ २०३४॥ ॥ २०३५॥ BREAKISEKAXXXX ॥८.॥ For And Persone Oy
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy