SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तस्यान्तु मे तथा भावो हृद्येषा च तथा स्थिता । तया विना यथा नास्मि क्षमा जीवितवारणे निजनियतिनियोगात्सर्व एवात्र जीवाः, अशुभशुभदशायां वर्तमाना न शोच्याः ॥ इयमपि मम पुत्री पूर्वजन्मस्मृतेश्व, स्वपतिमनुस्मरन्ती न स्वया शोचनीया ( दूषणीया ) यदपि सममपत्यं पुत्रपुत्री द्वयं स्यात्, तदाप भत्रति मातुः कन्यकायां हि रागः । इमपि मम पुत्री जीवनस्यास्ति हेतुः प्रभवतु भवदादिनैव जीवाम्पहं तु इत्थं सा श्रेष्टिनी प्रोच्याऽनुनयार्थ पर्ति निजम् । प्रणम्य साञ्जलिस्तस्मै स्वाभिप्रायं न्यवेदयत् " ओमित्युक्तं ततस्तेनाsनिच्छताऽपि तदाग्रहात् । अवोच्च प्रिये ! धैर्य धेहि पुष्यै “ यतेऽधुना " इमौ द्वौ का गतौ तत्तु ज्ञास्यते श्रेष्ठिनोऽन्तिकात् " । इत्युक्त्वा त्वत्पिता शीघ्रं समारुह्य गतो रथम् युवा गेहं समानेयौ केनोपायेन सत्वरम् । इत्थं व्यचिन्तयत्साकं श्रेष्ठिना स्वहिताय वै " " त्वत्तातबन्धुवस्तु दुराचारपरायणैः । असत्प्रलापिभिर्धाढं भर्सिताऽहं शुभाशया विरूपे चक्षुषीकृत्वा चैकेन केनचिद्रशम् । पादेन ताडिता ह्येवं दत्तो दण्डोऽविचारतः दंष्ट्रामिना च केशेषु कृष्टा संजातवेपथुः । असहा मूर्च्छनामाप्ता रखाविव न सा पुनः बालैर्दष्टा सरवीभित्र भित्रा कृष्टा युववजैः । आये ! किं वच्मि तत्काले केन नाई तिरस्कृता १ पुनस्ते कथयामासुर्दुष्टे ! नीता कथं स्वया । तत्र सा कपटं कृत्वा ब्रूहि विश्वासघातिनि ! For Private And Personal Use Only ॥ १८०८ ॥ ।। १८०९ ।। ॥। १८१० ॥ ॥ १८११ ॥ ।। १८१२ ।। ॥ १८१३ ॥ ॥। १८१४ ॥ ।। १८१५ ॥ ॥ १८१६ ॥ ॥ १८१७ ॥ ।। १८१८ ।। ॥ १८१९ ।। Acharya Shri Kasagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy