SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan TRIERRIERE XXXSEKORKEEKEXNXXKEKHARE "ज्ञानवृद्धा वयोवृद्धा गुणवृद्धा विपश्चितः। सदा चरन्ति यं धर्म शिष्टाचारः स उच्यते ॥१५६४ ॥ विष्टत्वं लोकमूलं स्थिरकरणगुणं दुर्जना न क्षमन्ते, जानन्तश्चेति दुष्टैः पुनरतिमृदिताः साधवो न त्यजन्ति । सत्कार्योऽरिः सुहृद् वा स्वगृहमुपगतः शिष्टतामार्ग एष, चण्डालानां द्विजानां च सदसि सदृशोद्योतका पद्यपाणिः ॥ प्रवासयोग्यवस्तूनि सकलान्यौषधानि च । गृहितानि समं येन वर्मनि नो क्षतिर्भवेत मदर्ताऽथ समारूढ-वराश्वः स्यन्दनं मम । अन्वगच्छल्लसद्वक्त्रो मद्रक्षकपरायणः ॥१५६७॥ वत्सलैः पितृभियस्तु पहिताः किङ्करास्तथा । तैः सार्धमागतो बन्धु-खि कुल्माषहस्त्यपि ॥१५६८॥ मानवास्तस्य चान्येऽपि परितो मद्रथं तदा । परिवृत्य चलन्तिस्म कौशाम्याः समुपागताः ॥१५६९ ॥ तथैव सुभटाः केचि-द्रणेषु लब्धकीर्तयः । बहवो मत्पुरोभागे रक्षणायाऽचलंस्तथा ॥ १५७० ॥ प्रणाशक पुरस्येव व्रजन्तश्च स्वराऽध्वना । जनानानन्दयन्तश्च पुरात्तस्माद्विनिर्गताः ॥१५७१॥ तदानीं चकिताः सर्वे पुरलोका नीरीक्षणात् । अस्माकं वैभवोस्योचैः निर्निमेषक्षणा बभुः ॥१५७२॥ आकस्मिकप्राप्तमदृष्टपूर्व, जनोवहन्कौतुकमित्थमेकम् । विहाय सर्व च हितं स्वकीय, तनिष्ठबुद्ध्या सहसा प्रयावि॥ १५७३ ॥ अस्मिन्मित्रस्य चाऽस्माकं परिवारेण संयुताः । अतुलेन वैभवेन वयं तस्माद्विनिर्गताः ॥१५७४ ॥ राजमार्गे समागच्छ-जनैः संभूय लक्षशः । अस्मच्छ्लाघां प्रकुर्वद्भिर्मुदितैश्च विलोकितम् ॥१५७५॥ मदर्ता स्तम्भयित्वाऽथ सारथिना रथं मम । मत्सभिधौ समागत्य निषसाद प्रमोदतः ॥१५७६॥ BEXEEEEEEEER For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy