SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.batirth.org ।। १३५० ।। दैवायत्तं सुखं दुःखं देवमेव वलं नृणाम् । सम्पदो दैवतश्चाथ कीर्त्तयो देवमूलिका भवति नो सफलं कृतपौरुपं, यदि न भाग्यमथोदयति स्वकम् । अशनहेतुकमाखुकृतं चिलं, विधित आखु विनाशकृतेऽभवत् देवं विहाय न क्वापि कोऽपि सम्पत्तिमान्भवेत् देवादेव विनश्यन्ति प्राणिनां विपदः सदा । तस्मात्प्राणप्रिये ! धैर्य न जहीहि वरानने ! न कोऽप्येतादृशो लोके विधि लङ्घयितुं क्षमः अगा पाथोधजले निवासः विचित्रमङ्गीगतिभिः प्रयासः । ।। १३५२ ।। ।। १३५३ ॥ तथाऽपि मत्स्यः समुपैति नाशं, को वेत्ति भाग्यं प्रभुमन्तरेण १ इति सान्ववचोभिर्मे शोकस्तोकत्वमाप्तवान् । भर्त्रा सह निबद्धाहं हरिणीवाऽश्रुविप्लुता कारागृहनिषण्णस्त्री-मुखान्यालोकयन्ततः । मद्विलापेन कासांचिन्नेत्रेभ्योऽश्रुणि निर्ययुः ता अपि स्वानि दुःखानि स्मृत्वा रोदितुमुद्यताः । याः प्रकृत्यैव सरला तास्त्वस्मदर्शनेन हि. परिणामसुखार्थिमिर्नरैः नितरां चेतसि चिन्त्यते ह्यदः । परचितशरीरखाग्भवं करणीयं नहि दुःखयोजनम् निजप्रेम्णा विशुद्धेन, परदुःखेन दुःखिताः । रुदन्त्यश्च गलद्वाप्पा आवां पप्रच्छुरादरात् "युवां समागतौ कस्मात् कुतस्तस्करहस्तगौ ? ब्रूतं सर्वं निजं ब्रूतमुत्कण्ठा नः प्रजायते. " अथुमुख्या रुदन्त्या च दौर्भाग्यजनिता मम । आरभ्य प्राग्भवात्सर्वा मया वार्ता निवेदिता For Private And Personal Use Only ॥ १३५४ ॥ ॥ १३५५ ॥ ।। १३५६ ॥ ।। १३५७ ।। ॥ १३५८ ॥ ।। १३५९ ।। ।। १३६० ॥ ।। १३६१ ।। Acharya Shri Kissagarsun Gyanmandir 88888888888888888888
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy