SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir बीवरंगवती ॥१०५८॥ %EXEXXXSEX ॥१०६०॥ ॥१०६२॥ जीवितां द्रष्टुमिच्छा पेन्मां तदा कुरु शीघ्रताम् । विवेकं सम्परित्यज्य सख्यं जानामि वहिने तथाऽऽआहेण मचेतः-प्रमोदाय सखी मम । मया साकं गृई गन्तुं स्वामिनः प्रत्पपयत कामदेवधनुर्भूतं वेषञ्च पर्वधारयम् । सद्योऽनङ्गविशुद्धयर्थ प्रमोदेन समन्धिता प्रफुल्ले नपने जातेऽद्भुततेजोविराजिते। यतः प्रियालयं पादौ गन्तुमुत्कण्ठितो भृशम हृदयन्तु ममोन्मत्तमिव अहिलतां गतम् । पुरैव प्राचलच्छीघ्रं प्रियप्रासादमीक्षितुम् अथावां वेपमानाङ्गयौ परस्परकरग्रहम् । विधाय पश्चिमद्वारोच्चलिते निजवेश्मतः कौशाम्बी तुलितस्वर्गा अषयन्तं सुविस्तृतम् । राजमार्ग समागत्य विपींशप्नुवाद्भुताम् पुष्पमालामिवाऽत्यन्तं रमणीयां सुविस्तराम् । विलोकितुं कथं शक्ता भवेयं विरहाऽदिता सद्विचाराऽस्तु पत्यो मे स्थिरा एव च पूर्वतः । अद्यैव मत्पतेर्भावि दर्शनं सुखदायकम् इत्थं विचारणाचिचे मदीयेऽभूत्पुनः पुनः। तस्माच्छ्रमो न विज्ञातो प्रयाणजनितस्तदा संकीर्णेऽपि जनैर्मार्ग गमनागमनोवतैः । सरूपा समं व्रजन्ती च त्वरया भृशपीडिता प्रासादं स्नेहसद्धाम तोरणालीविभूषितम् । श्रेष्ठिनः श्रेष्ठशोभाढ्यं सम्प्राप्ता मुदिताऽऽजना सारसिका सखी तावन्मित्रमण्डलसंस्थितम् । मां प्रिय दर्शयामास गोपुरस्पोपरि गृहे घरचन्द्र इवाऽनल्यं प्रकाशं वितरनिजम् । अवादयदल्ली स तदानीं चिचहारिणीम् । EXXXXXXXXXXXXXXXXXXXX ॥ १०६४॥ ॥१०६५॥ ॥१०६६ ॥ ॥१.६७॥ ॥ १.६८॥ ॥१.६९॥ ॥१०७.॥ ॥१०७१।। For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy