SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दयात ईश्वरप्राप्ति, र्दयां ज्ञात्वां दयांकुरु क्षुधार्तरोगिलोकानां, सेवां कुरुष्व भावतः ॥८॥ दयातः सर्वदेवाःस्यु, र्मानवाः स्युरहिंसया दयातः पुण्यबन्धोऽस्ति, पापबन्धोऽस्ति हिंसया ॥१९॥ नाऽस्ति दयासमराज्यं, नास्ति दयासमंधनम् नाऽस्ति दयासमासत्ता, नास्ति दयासमोनृपः ॥६०॥ अहिंसासत्यसाम्राज्य, मान्तरं विश्वशान्तिकृत् प्राप्य नरा निजंराज्य,-मात्मिकंयान्तिभावतः ॥६१॥ नद्यः सरांसि सवृक्षाः कूपा मेघाश्च वापिकाः दयावन्तोमनुष्याश्च परोपग्रहहेतवे ।।६२॥ अन्धपङ्ग्वादिलोकानां, रुग्णादिपशुपक्षिणाम् धर्मशालादिकंसर्व, प्रकर्तव्यं दयापरैः ॥६३॥ जलानवस्त्रसत्स्थान, धनाद्यैश्वदयापरैः जनादीनां प्रकर्तव्या, सेवा मोक्षपदायिनी ॥४॥ कपोतादेर्दयाकार्या,-वित्तबुड्यादिमाधनैः साहाय्यंच मनुष्याणां, कुरुस्वार्पणतः सदा ॥६५॥ रोगापत्तिनिमग्नाना, मशक्तानां सहायताम् कुरुष्व सद्दयांधृत्वा,-मा प्रमादं कुरुष्व भोः ॥६६॥ रोगाद्यैदुःखिलोकानां, साहाय्यं कुरु शक्तितः यस्य योग्यं च यत्तस्मै, तद्देयं सद्दयापरैः ॥६७॥ ईश्वरप्रतिमाः सन्तो, दयोपकारकारिणः पराऽऽत्मानो भवेयुस्ते, मोहादिकर्मनाशतः ॥६॥ अहिंसया प्रजीवन्ति, धर्माः सर्वे जगस्थिताः हिंसया नैवधर्मोऽस्ति, भाषितं जिनपुंगवैः ॥६९॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy