SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ निर्विषोऽस्ति यथा सो, दंशन नाऽन्यविनाशक: सम्यग्दर्शनवान्जीव, स्तथास्वाऽन्याऽविनाशकः ॥६१९॥ पञ्चेन्द्रियैर्भवेद्भोगी, सम्यग्दर्शनवान् जनः आत्मशुद्धोपयोगेन, स्वाऽल्पबन्धश्च मुक्तये ।।६२०।। पशूनां रक्षणं काय, पक्षिणाश्चविशेषतः यतना सर्वकार्येषु, कार्य स्ववीर्यरक्षणम् ॥६२१॥ अन्नंजलञ्चवस्त्रञ्च, देयं तदर्थिने शुभम् ; यत्काले यच्चयोग्यं स्या, त्तदेयं मुक्तिकामिभिः ॥६२२॥ मनोवाकाययोगानां, बलवृद्धिश्चरक्षणम् : आरोग्यहि सदारक्ष्यम् , नारीभिश्चनरैर्धवम् ॥६२३॥ आत्मशुद्धोपयोगाय, आन्तरा बाह्यशक्तयः प्राप्तव्याः सर्वथोपाय, वृद्धयुवकबालकैः ।।६२४॥ आजीविकादिसद्यत्नै, ह्यिदेहादिजीवनम् ; धार्यसर्वजनैः सम्यग, शुद्धोपयोगहेतवे ॥३२॥ देहादिजीवनोपायै, र्जीव्यस्वाश्रयिभावतः स्वतंत्रंजीवनंधार्य, निर्दोषमाऽऽत्मशुद्धिकृत् ॥६२६॥ क्षात्रकर्मचसद्विद्या, कृषिापारकर्मच; सेवा चेतैगृहस्थैर्हि, जीव्यमाऽऽत्मोनतेः कृते ।।६२७|| आन्तरंजीवनं पोष्यं, प्रामाण्यस्वोद्यमादिकैः आत्मोपयोगशुड्यर्थ, सत्त्वजीवनकारणम् ॥६२८।। रोगिभ्यऔषधादीनां, दानं शक्त्यऽनुसारतः विद्यादानश्च बालेभ्यो, देय माऽऽत्मोपयोगिभिः ॥६२९॥ गृहाऽऽगतस्यसत्कारः कर्तव्यो भोजनाऽऽदिभिः आपत्कालेचदुर्भिक्षे, कर्तव्यं लोकपालनम् ॥६३०॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy