SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૩ कामोदयस्यसङ्कल्पान्, निरोधयति बोधतः शब्दरूपरसस्पर्शान, नेच्छतिसुखबुद्धितः ॥१४२॥ सर्वोपाधिषु निःसङ्गः लोकसङ्गविवर्जितः हृदिसाक्षात्करोत्येव,स्वाऽऽत्मानंस्वात्मरगवान् ॥१४३।। शुद्धाऽऽत्मचित्तलग्नस्य, योग्याहारविहारिणः साक्षिभावोपयोगस्थ, हृदि ब्रह्म प्रकाशते. ॥१४४॥ मनोवाकायगुप्तस्य, पंचसमितिधारिणः शुद्धाऽऽत्मप्रेममग्नस्य, शुद्धब्रह्म प्रकाशते ॥१४॥ कषायोत्पादकस्त्याज्यो, नृणांसङ्गो विवेकिभिः गीतार्थसद्गुरोःसङ्गः कर्तव्यो मोक्षकांक्षिाभः॥१४६॥ शुद्धप्रेम दया सत्यं, क्षमा निर्लोभता तथा, संयमश्च दमोदान, मात्माऽऽनन्दोऽस्तिमुक्तये॥१४७॥ अविद्यामोहवृत्तीनां, क्षयेण स्वाऽऽत्मशुद्धता, आत्मनः पूर्णशुद्धिःसा, मुक्तिरेवसतांमता ॥१४८॥ विश्वेनसार्धमेकत्व, मात्मनो ब्रह्मसत्तया । भावयन् व्यापकोह्याऽऽत्मा,भवेद्वाह्यान्तरोविभुः१४९ सर्वविषयकामेच्छा, मन्तरा सर्वदेहिनाम् , सार्धं शुद्धात्मनःप्रीत्या, वर्तनंतत्तुमुक्तये ॥१५॥ रागद्वेषौविना सर्व-,जीवैः सह प्रवर्तनम् , भवेच्छुद्धोपयोगेन, मुक्तानां देहवर्तिनाम् ॥१५१॥ प्रारब्धकर्मभोगेडाप, साक्षीभूयप्रवर्तिनाम् ॥ शुद्धोपयोगिनां मोहो, नोद्भवेत् कर्मकाारणाम्॥१५२॥ कर्मविपाकरोधार्थ, ज्ञानवैराग्यवीर्यतः कृतप्रयत्ननैष्फल्यं, प्रारब्धं कम तन्मतम् ॥१५॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy