SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૦ Acharya Shri Kailassagarsuri Gyanmandir आत्मोपयोगसामर्थ्या, दाऽऽत्माऽनन्तबलीभवेत् । अनेकलब्धिसम्पन्नो, भवत्येवन संशयः ॥१०६॥ मंत्रयंत्र महातंत्र - बलमाध्यात्मिकंमहत्, आत्मन एव बोद्धव्य, - मतआत्मैव शक्तिमान् ॥ १०७॥ स्थिरोपयोगतः स्थेय, मात्मन्येवाऽऽत्मना स्वयम् प्रतिक्षणंनिजध्यानं, कर्तव्यंस्थिरदीपवत् ॥१०८॥ रागद्वेषनिरोधाख्यो, योगोमोक्षप्रदायकः मनोवाक्काययोगानां, व्यापारो योग एवसः ॥१०९॥ यमानां नियमानांचे योगत्वमासनस्थच, प्राणायामस्ययोगत्वं ज्ञेयंनिमित्तहेतुतः प्रत्याहारस्य योगत्वं, धारणायाश्वसम्मतम् ध्यानान्तरसमाधेश्च, योगत्वमुपयोगिनाम् ॥ १११ ॥ सम्यग्दृष्टिमनुष्याणां - योगा मोक्षस्यहेतवः मिथ्यादृष्टिमनुष्याणां स्वर्गाभव हेतवः दर्शनज्ञानचा रत्र - तपोयोगो विवेकिनाम् : उपादाननिमित्तास्ते, योगाः सम्यगृहशांशुभाः॥११३॥ त्यागिनांचगृहस्थानां व्रतादीनांसुयोगता, स्वाधिकारेणधर्मस्य, साधकाउपयोगिनः आन्तरबाह्ययोगाये, विचाराचारभेदतः सम्यग्दृशांच मोक्षार्थ, सन्तिसापेक्षवाद्धतः ॥ ११५ ॥ For Private And Personal Use Only ॥११०॥ ॥१९२॥ ॥११४॥ असंख्यामोक्षपन्थानः परब्रह्मप्रदायकाः सम्भूयसर्वयोगास्ते, साम्यायोगे मलन्तिहि ॥ ११६ ॥ शुद्धोपयोगसंप्राप्तौ नान्ययोगप्रसाधनम् आत्मस्मृतिप्रवाहेण, वृत्तिरन्तर्मुखा सदा ॥११७॥
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy