SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 कृत्स्नकर्मक्षयोमोक्ष, एवलक्ष्यस्यधारकः माक्षलक्ष्योऽस्तियच्चित्ते, सम्यग्दृष्टिः स धर्मवान् ॥ ५८ ॥ शुभः शुडोपयोगश्च स्वर्गदोमोक्षदः क्रमात् । सम्यग्दृष्टिमनुष्याणां द्वयोः प्राप्तिरनुक्रमात् लक्ष्यीकृत्यस्वमुक्तिं ये, स्वाऽधिकारप्रवर्तकाः आत्मशुद्धिक्रमयाताः कुर्वन्ति कर्मनिर्जराम् जीवाऽजीवादितत्त्वानां ज्ञानविश्वासकारिणाम् हेयोपादेयबुद्धीनां सम्यग्दृष्टिः प्रजायते सम्यग्दृष्टिमतांन्रणां, दूरासन्नादिभेदतः नूनंमोक्षोभवत्येव, मिथ्यात्वगामिनामपि एकशोऽपि यदा यस्य, सम्यग्दृष्टिः प्रजायते तदाssत्मनो मोक्षो, जायते घोरकर्मिणः आत्मशुद्धोपयोगेन त्वनन्तभवकर्मणाम्, क्षयोक्षणाद्भवत्येव, तत्रकिञ्चिन्नसंशयः स्वाऽऽधिकारेणकर्माणि कुर्वतांसर्वदेहिनाम् आत्मशुद्धोपयोगोऽस्ति, समर्थोमोक्षदायकः ॥६५॥ सच्चिदानन्दरूपोऽस्ति, चाऽऽत्मोपयोग आन्तरः आत्मोपयोगिनामधे, किंचिन्न कर्मणोबलम् ॥६६॥ जानातिह्येकमाssत्मानं, सर्वजानातिसोनरः सर्वजानातिसएक, माऽऽत्मानं वेत्तिवस्तुतः आत्मनिपरितोज्ञाते, नयनिक्षेपभङ्गतः सर्वज्ञातं श्रुतज्ञानं, सविकल्पसमाधिकृत् आत्मनिपरितोज्ञाते, स्याद्वादश्रुतबोधतः सविकल्प शुभध्यानं, निर्विकल्पं समुद्भवेत् ॥६९॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥५९॥ ॥६०॥ ॥६९॥ ॥६२॥ ॥६३॥ ॥६४॥ ॥६७॥ ॥६८॥
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy