SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनाचार्यबुद्धिसागरसूरिकृत आत्मशुद्धोपयोगः ॥१॥ प्रणम्यपरमानन्दं, महावीरं जिनेश्वरम् आत्मशुद्धोपयोगंतं, वच्मिस्याद्वादबोधतः शुद्धाssस्मैव महावीरो, व्यक्तानन्दचिदात्मकः ॥ निजाssत्मानमहावीरं, जानाति वीर एव सः ॥२॥ शुभाशुभपरीणामाद् भिन्न आत्माऽस्ति वस्तुतः पुण्यपापा विभिन्नोऽस्ति, स्वाऽऽत्मारामोवपुः स्थितः। अक्षयोनिर्मलः शान्तः पूर्णानन्दमयो महान् अनाद्यनन्तकालीनः सर्वोपाधिविवर्जितः अनादिकालतः कर्म, - संगयुक्तोऽपिसत्तया सिद्धोबुद्धोपरेशान, - आत्मैवास्ति प्रभुर्विभुः सत्तातः पूर्णआत्माऽस्ति, व्यक्तितः पूर्णएव सः हृदिजानातियस्त्वेवं, सएवज्ञानवान्स्वयम् शुडाssत्मनः स्वरूपं यः - स्मरत्येवप्रतिक्षणम्, सशुद्धाssत्माभवत्येव, परब्रह्मजिनेश्वरः ॥५॥ ॥६॥ ॥७॥ በሪዞ शुद्धात्मभावनाधारी, शुद्धाऽऽत्माजायते स्यात् । शुभाशुभोपयोगेन, - विनिर्मुक्तः स्वयंभवेत् मनोविकल्प संकल्प-वर्जितं च निरञ्जनम् रागद्वेषविनिर्मुक्तं - शुद्धरूपंनिजाऽऽत्मनः For Private And Personal Use Only ॥४॥ ॥९॥
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy