SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૧૭ यत्कालतः स्याच्चनिजाऽऽत्मबोध, आत्मोपयोगोऽपि ततो हि कालात् । Acharya Shri Kailassagarsuri Gyanmandir विनाशयेत्कर्मफलं ततो हि, स्यादल्पबन्धो बहुनिर्जराश्च ॥ ७२ ॥ ततो हि काला बहुनिर्जराः स्युः, स्यात्कर्मबन्धः परमल्प एव । सर्वा हि कर्मप्रकृतिः प्रयाति, पूर्णा भवेत्तत्र निजाऽऽत्मशुद्धिः ॥ ७३ ॥ यत्कालतः स्यांश्चनिजाऽऽत्मबोध स्तत्कालतश्चाऽऽत्मरसस्य पानम् । ज्ञाने च भक्तौ मन आशु मत्तं, भवेत्तनौ सत्यपि मुक्तिसौख्यम् ॥ ७४ ॥ देवोsस्यामात्माय तनुमंदिरे च सेवस्व तं तीर्थशिरोमणिं त्वम् । कुरुष्व हे श्रेणिक कर्म सर्व, स्याः किन्तु निष्काम इतोऽन्तरे त्वम् ॥ ७६ ॥ कौलेयको लेढि यथास्थिखण्डं, मनोऽपि तद्विषयाँश्च लेढि । मिलेन रक्तं च यथाऽस्थिलेहे भोगे तथाऽसक्तिकरोऽस्ति जीवः ॥ ७६ ॥ पशोर्बलं विद्धि च कामचेष्टां, ततः सदा क्लेशपरम्पराऽस्ति, जीवा भ्रमन्त्येव च काममुग्धादुःखस्य नान्तं मनुजा लभन्ते ॥ ७७ ॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy