SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૧૪ Acharya Shri Kailassagarsuri Gyanmandir अस्त्याssस्मबोधस्य विशालशक्तिः कर्माणि तिष्ठन्ति न चैतदग्रम् । दुःखे सुखे चापि विभाति साम्यं, न भोगराशिः समुदेति तत्र ॥ ५४ ॥ कदानिजाऽत्माभिमुखं मनःस्यातदा न भोगुषु रसग्रहः स्यात् । यतो निजाssत्मा परिणामशुद्धः प्रवेद्यते तत्र च पूर्णबुद्धः ॥ ५५ ॥ न मुच्यते ज्ञानिजनस्य भोगो, जन्मान्तरोपार्जितकर्मयोगात् । तथापि भोगेषु न रागरोषौ, स्यातामबन्धश्च पुनस्तदाऽऽत्मा ॥ ५६ ॥ साक्षीन्द्रियेष्वस्ति मनस्सु चाऽऽत्मा, प्रवर्तते स्वे विषये स साक्षी । कुर्यात्समग्र तु सलक्ष्यमाऽऽत्मा, प्रवर्ततेऽध्यक्ष मथाऽऽत्ममोदात् ॥ ५७ ॥ अनन्तशक्त्या कर एष आत्मा, वर्तेत निष्काममथोपयोगः । किम्वा भवेन्मोहविषं तदग्रे, ज्ञानी जनश्चेतसि हृष्ट एवं ॥ ५८ ॥ कुर्यात्क्रियां किन्तु न कर्मबन्धोज्ञानिजनो भोग्यपि नैव भोगी । न बध्यते ज्ञानिजनो जडैस्तु, किंस्युर्दिनेशाभिमुखं तमांसि ॥ ५९ ॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy