SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनः पूर्णमोक्षार्थ, दयाऽस्ति साधनं शुभम् ; आत्मनः शुद्धरूपंहि, साध्यमस्तिदयावताम् ॥१५४॥ एकेन्द्रियादिजीवानां, सद्दयाचोत्तरोत्तरा: अनन्तपुण्यलाभार्थ, धर्मार्थ देहिनां भवेत् ॥१५॥ एकेन्द्रियादिजीवेभ्यो, नृणां कोटिगुणोत्तमा दयाऽस्तिद्रव्यभावाभ्यां, तरतमयोगभेदतः ॥१६॥ मनुष्येष्वपि मांसादि,-वजिनांचोत्तमादया तेभ्योऽपिज्ञानिसाधूना, महिंसारक्षण च वै ॥१५७॥ चतुर्विधमहासंघ,-रक्षातो धर्मरक्षणम् धर्मिणां रक्षणाद्धर्मों, रक्ष्यते सत्यनिश्चयः ।।१५८॥ अहिंसकसुभक्तानां, त्यागिनांरक्षणशुभम् अनन्तपुण्यधर्मार्थ, जायते च विवेकिनाम् ॥१५९॥ पशुपक्षिमनुष्याणां, हिंसकेभ्योह्यहिंसकाः कोटिगुणोत्तमाः श्रेष्ठा, यथायोग्यं दयांकुरु ॥१६०॥ क्षेत्रकालादिकंज्ञात्वा, तरतमयोगतोदयां कुर्वन्ति ज्ञानिनो मुत्तथै, सर्वत्र निजशक्तितः ॥१६॥ दयाभवतिसबुड्या, हिंसाभवतिदुधिया; पापकार्येषु हिंसाऽस्ति, धर्मकार्येषुसया ॥१६२॥ स्वल्पहिंसामहाधर्म,-कारक परमार्थदम् अहिंसाधर्मवृष्ड्यर्थ, मपवादेन चागतम् ॥१६३॥ संघधर्मादिरक्षार्थ, मावश्यकहि सर्वथा धर्म्ययुद्धादिकं कर्म, कर्तव्यं च विवेकतः ॥१६४॥ स्वस्वधर्मविवृड्यथै, सर्वैर्धर्माभिमानिमिः क्रियतेधर्मयुद्धंय, तन्मृषामोहचेष्टितम् ॥१६॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy