SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दे० चो० बा. करवो. तेहनी रुचिएं रेहेबुं एहज साधन छे, एहवो उपदेशकरता तथा करुणाकर केतां कृपाना करणहार जगत्रयना नाथ, एहवा श्रीकुंथुनाथ स्वामी, तेहना मुखनी निर्मल वाणी, उपदेशध्वनि, ते जे प्राणी श्रवणे सुणे, तेहिज प्राणी, गुणरूपमणि रत्ननी खाण छे, एहवा कुंथुनाथस्वामीने नमो॥इति॥२॥ गुणपर्याय अनंतता रे, वलिय स्वभाव अगाह ।। नयगम भंग निक्षेपना रे, हेयादेय प्रवाहो रे ॥ कुं० ॥ ३ ॥ अर्थः-गुण ते जे वस्तुना सहभावि धर्म " द्रव्यार्थतयानिर्गुणागुणा इतितत्त्वार्थे उक्तत्वात् " ते तथा कमभावि उभयाश्रित ते पर्याय, अने द्रव्य, गुण, पर्याय, ए सर्वमा वर्ते, तेने स्वभाव कहीयें एटले गुणनी अनंतता, तथा पर्यायनी अनंतता, अने स्वभावनी अनंतता, ए सर्व अगाह केतां अगाध छे, जे अवगाहवाने दोहेली छे. वली नय केतां अनेक धर्मात्मक वस्तुने विषे एकधर्मावलंबन ते नय कहिये । उक्तं च तत्त्वार्थे । अनेकधर्मकदंबकोपेतस्य वस्तुनः एकेन धर्मिण उन्नयनं अवधारणात्मकं नित्यएव अनित्यएव एवंविधनयव्यपदेशमास्कंदति ॥ एहवा मूल नय सात, अने उत्तर नयसात सय पछी विस्तार बहुल ते, तथा गमा गम्यते इति गमाः अंशभेदेन अन्यधर्मअभेदेन वस्तुनिरूपणात्मकंवाक्यं गमात्मकं च्यते तथा भंगाः तथा स्याद्वादोपदेशा अस्तित्वादयः भंगःस्या दादसापेक्षः स्यात् ए अस्तिप्रमुख तथा निक्षेपानामादिक ते अनेक प्रवाह For Private And Personal Use Only
SR No.008662
Book TitleShrimad Devchandra Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages670
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy