SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४७ ) पयडक्खरपयवक्कं, सत्तपहाणं च कारगाइजुअं । ठविअविसेसमुआरं, अणेगजाई विचित्तं च ॥ २०६ ॥ परमम्मविब्भमाई, - विलंबवुच्छेयखेअरहिअं च । अदुअं धम्मत्थजुयं, सलाहणिज्जं च चित्तकरं ॥ २०७ ॥ सुमहार्थमव्याहत - मसंशयं तत्त्वनिष्ठितं शिष्टम् । प्रस्तावोचितप्रतिहत- परोत्तरं हृदयप्रीतिकरम् ॥ २०४ ॥ अन्योऽन्य साभिकांक्ष-मभिजातमतिस्निग्धमधुरञ्च । स्वाघापरनिंदा - वर्जितमप्रकीर्णप्रसरयुत ॥ २०५ ॥ प्रकटाक्षरपदवाक्यं, सत्त्वप्रधानञ्चकार कादियुतम् । स्थापित विशेषमुदार- मनेकजातिविचित्रश्च परममविभ्रमादि- बिलंबव्युच्छेदखेदरहितञ्च । अद्भुतधर्मार्थयुतं, श्लाघनीयञ्चचित्रकरम् ॥। २०६ ।। ॥ २०७ ॥ किंकिल्लि १ कुसुमवुट्ठी २, दिवज्झुणि ३ चामरा ४ ssसणाई च ५ | भावलय ६ भेरि ७ छत्तं ८, जिणाण इअ पाडिहेराई ८ ॥ २०८ ॥ कङ्केल्लिकुसुमवृष्टि - दिव्यध्वनिश्चामराणि च । भावलयं भेरि: छत्रं, जिनानामिति प्रातिहार्याणि ॥२०८॥ तेवीसाए पढमे, वीए वीरस्स पुण समोसरणे । संघो पढमगणहरो, सुअं च तित्थं समुप्पन्नं ॥ २०९ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy