SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४४ ) नाणं उसहाईणं, पुवण्हे पच्छिमण्हि वीरस्स । (ज्ञानवेला) ॥९५॥ सवेसि पि अठारस, न हुंति दोसा इमे ते अ॥ १९०॥ ज्ञानमृषभादीनां, पूर्वाह्नपश्चिमाह्नि वीरस्य ॥ सर्वेषामप्यष्टादश, न सन्ति दोषा इमे ते च ॥ १९० ॥ पंचेव अंतराया, मिच्छत्तमनाणविरई कामो । हासछग रागदोसा, निद्दा हारस इमे दोसा ॥ १९१ ॥ पञ्चैवान्तरया-मिथ्यात्वाऽज्ञानमविरतिः कामः । हास्यादिषडागद्वेषौ, निद्राऽष्टादशेमे दोषाः ॥ १९१ ॥ हिंसाइतिगं कीला, हासाईपंचगं चउकसाया। मयमच्छरअन्नाणा, निद्दा पिम्मं इअ च दोसा ।। १९२ ॥ हिंसादित्रिकंक्रीडा, हास्यादिपञ्चकं चतुष्कषायाः। मदमत्सरमज्ञानं, निद्राप्रेमेति च दोषाः ॥ १९२ ।। जम्मप्पभिई चउरो, जिणाण इक्कार घाइकम्मखओ । सुरविहिअइगुणवीसं, चउतीसं अइसया उ इमे ॥ १९३ ॥ जन्मप्रभृतिचत्वारो-जिनानामेकादशघातिकर्मक्षयात् । सुरविहितैकोनविंशति-श्चतुस्त्रिंशदतिशयास्त्विमे ।। १९३ ।। सेअमलामयरहियं, देहं सुहगंघरूवसंजुत्तं । निविस्समबीभच्छं, गोखीरनिहं रुहिरमंसं ॥१९४॥ स्वेदमलाऽऽमयरहितो-देहः शुभगन्धरूपसंयुक्तः । निर्विनमबीभत्सं, गोक्षीरनिभं रुधिरमांसम् ॥ १९४ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy