SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३५ ) चउत्थि १३ चउदसिअ १४ तेरसीआ १५ ॥ १४६ ॥ चउदसि १६ पंचमि १७ गारसि १९, बारसि अ २० नवमि २१ छट्ठी अ २२ । एगारसि २३ दसमि २४ तिहि, वयंमि उड्डुरासिपुत्वं व ॥ १४७॥ अष्टमी नवमी पूर्णिमा, द्वादशी नवमी त्रयोदशी त्रिके षष्ठी। द्वादशी त्रयोदशी पञ्चदशी, चतुर्थी चतुर्दशी च त्रयोदशी॥१४६॥ चतुर्दशी पञ्चम्येकादशी, द्वादशी च नवमी षष्ठी च । एकादशी दशमी तिथि-व्रत उडुराशयः पूर्वमिव ॥ १४७ ॥ कुमरत्ते पढमवए, वसुपुज्जो मल्लिनेमि पासो य । वीरो वि अ पवइया, सेसा पच्छिमवयंमि निवा ॥ १४८ ॥ कुमरत्वे प्रथमवयसि, वासुपूज्योमल्लिनेमीपार्श्वश्च । वीरोऽपि च प्रव्रजिताः, शेषाः पश्चिमवयसि नृपाः ॥ १४८ ।। सुमइस्म निच्चभत्तं, मल्लीपासाण अट्ठमो आसि । वसुपुजस्स चउत्थं, वयंमि सेसाण छट्ठतवो ॥१४९ ॥ सुमतेर्नित्यभक्तं, मल्लीपार्श्वयोरष्टममासीत् । वासुपूज्यस्य चतुर्थ, व्रते शेषाणां पष्ठतपः ॥ १४९ ॥ सिबिया सुदंसणा सु-प्पभा य सिद्धत्थ अत्थसिद्धा य । अभयंकरा य निव्वुई-करा मणोहर मणोरमिया ॥ १५० ॥ सूरपहा सुक्कपहा, विमलपहा पुहवि देवदिना य । सागरदत्ता तह ना-गदत्त सबट्ट विजया य ॥ १५१ ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy