SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) भाणु १५ विससे-ण १६ सूर १७ सुदरिसण १८ कुंभय १९ सुमित्तो २० । विजओ २१ समुद्दविजया २२ ऽ-ससेण २३ सिद्धत्थ २४ जिणपिअरो ॥ ९८ ॥ जिनजनकाः ॥ नाभिर्जितशत्रुर्जितारिः, संवरो मेघो धरः प्रतिष्ठनृपः । महसेन सुग्रीव दृढरथा-विष्णुवसुपूज्यः कृतवर्मा ।। ९७ ।। सिंहसेन भानुविश्वसेनाः, सूरः सुदर्शनः कुम्भः सुमित्रः । विजयः समुद्रविजयो-ऽश्वसेनः सिद्धार्थो जिनपितरः ॥ ९८ ॥ अट्ठ जणणीउ सिद्धा, नाही १ नागेसु सत्त ईसाणे । अट्ठ य सणंकुमारे, माहिदे अट्ट पिअरो य ।। ९९ ॥ वीरस्स पढमपिअरो, देवाणंदा अ उसभदत्तो। सिद्धापच्छिमपिअरो, पुण पत्ता अच्चुए वावि ॥ १०० ॥ अष्टजनन्यःसिद्धा-नाभिर्नागेषु सप्त ईशाने । अष्ट च सनत्कुमारे, माहेन्द्रेऽष्टपितरश्च । वीरस्य प्रथमपितरौ, देवानन्दा चर्षभदत्तश्च । सिद्धौ पश्चिमपितरौ, पुनः प्राप्तावच्युते वाऽपि ॥ १० ॥ मेरुअह १ उड्डलोया २, चउदिसिरुअगाउ ५ अट्ठ पत्ते। चउविदिसि ७ मज्झरुयगा ८, इइंति छप्पनदिसि कुमरी ॥१०॥ मेरोरधऊर्ध्वलोका-चतस्रोदिग्रुचकादष्ट प्रत्येकम् । चतस्रोविदिङ्मध्यरुचका-दागच्छन्ति षट्पञ्चाशहिक्कुमार्यः।१०१। For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy