SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) चुइवेला निसिअद्धं, जिणाण २४ एमेव एगसमयंमि । चुइमासाइ वियारो, भरहेरवएसु सन्वेसु ॥ ६९ ॥ च्युतिवेला निशार्द्धं, जिनानामेवमेवैकसमये । च्युतिमासादिविचारो-भरतैरवतेषु सर्वेषु ॥ ६९ ॥ गय १ वसह २ सीह ३ अभिसे-य ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभ ९। पउमसर १० सागर ११ विमा-णभवण १२ रयणा १३ ऽग्गि १४ सुविणाई ।। ७० ॥ गजवृषभसिंहाऽभिषेका-दाम शशिदिनकरा ध्वजः कुम्भः । पद्मसरः सागरविमा-न भवनरत्नाऽग्नयः स्वप्राः ॥ ७० ॥ नरयउवट्टाण इहं, भवणं सग्गच्चुयाण उ विमाणं । वीरुसहसेसजणणी, नियंसु ते हरिवसहगयाई ॥७१ ॥ नरकोवृत्तानामिह, भवनं स्वर्गाच्च्युतानां तु विमानम् । वीरर्षभशेषजननी, नियमात्तानहरिवृषभगजादीन् ।। ७१ ॥ दुनरयकप्पगिविजा, हरी अ१ तिनरयविमाण एहिं जिणा २॥ पढमा चकि ३ दुनरया, बला ४ चउसुरेहिं चक्कि ३ बला ४।७२ द्विनरककल्पग्रैवेयकाद्, हरयस्त्रिनरकविमानेभ्योजिनाः । प्रथमाच्चक्रिणो द्विनरकाद्-बलास्तुर्यसुरेभ्यश्चक्रिवलाः ।।७२॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy