SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४ ) ॥ ५४ ॥ सर्वार्थं तथा विजयं, सप्तमयैवेयकं द्वयोर्जयन्तम् । नवमं षष्ठं ग्रैवेयकं ततो वैजयन्तञ्च आनतप्राणताच्युत - प्राणतसहस्रारप्राणतं विजयम् । त्रिषु सर्वार्थजयन्त, -मपराजितप्राणतं चैव ॥ ५५ ॥ अपराजितप्राणतकं, प्राणतकमिमे च पूर्वभवस्वर्गाः । धर्मस्य मध्यमायु - स्तदिदं शेषाणामुत्कृष्टम् ॥ ५६ ॥ तित्तीसं १ तित्तीसं २, गुणतीसं ३ दुसु तितीस ४-५ इगतीसं ६ | अडवीसं ७ तित्तीसं ८. गुणवीसं ९ वीस १० बावीसं ११ ॥ ५७ ॥ वीस १२ द्वारस १३ वीसं १४, बत्तीसं १५ कमेण पंचसु तितीसं २० । वीस २१ तितीसं २२ वीसं २३, वीसयरा २४ पुवभवआउं ॥ ५८ ॥ पूर्वभवायुः ॥ १३ ॥ त्रयत्रिंशत्रयत्रिंश-देकोनत्रिंशद्वयोस्त्रयस्त्रिंशदेकत्रिंशद्अष्टाविंशतिस्त्रयस्त्रिंश-देकोनविंशतिर्विंशतिर्द्वाविंशतिः ॥ ५७ ॥ विंशतिरष्टादशविंशति - द्वात्रिंशत्क्रमेण पञ्चसु त्रयत्रिंशत् । विंशतिस्त्रयस्त्रिंशद्विंशति- विंशतिः सागराः पूर्वभवायुः ॥ ५८ ॥ बहुलासा उत्थी, १ सुद्धावइसाहतेरसी कमसो २ । फग्गुण अट्ठमि ३ वयसा - ह चउत्थि ४ सावणि य बीयाअ ५ ॥ ५९ ॥ बहुलाषाढचतुर्थी, शुद्धा वैशाखत्रयोदशी क्रमशः । फाल्गुनाऽष्टमी वैशाख चतुर्थी श्रावणद्वितीया च ॥ ५९ ॥ माहस्सकसिण छट्ठी ६, भट्ठमि चित्तमासपंचमिआ ८ । फग्गुणनवमी ९ वसा - ह छट्टि १० तहजिट्ठ छट्ठीअ ११ ॥ ६० ॥ For Private And Personal Use Only
SR No.008651
Book TitleSaptatishat Sthana Prakaranam Part 2
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages112
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy