SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८१ ) " क्रियया यत्र महोधो वर्तते च तदुन्नतिः । मद्वाधै ये च वर्तन्ते तेषां स्यान्निश्चितं सुखम् २०५ जैनधर्मक्रियाज्ञाना - त्पृथग्भूताश्च ये नराः । ते शान्तिसुखतो दूरं दुःखिनोऽन्योन्ययुद्धतः २०६ नाद्यन्तौ जैनधर्मस्य, सन्तस्ते जैनधर्मिणः । मद्रूपं जैनधर्मोऽस्ति, चिदानन्दस्वरूपकम् ॥२०७॥ सत्यानन्दात्मिक ज्ञानं, जैनधर्मस्य लक्षणम् । गुणकर्माणि वर्णाश्च सन्ति बाह्योपचारतः ॥ २०८ ॥ मां भजन्भजते धर्म, जैना जानन्ति मर्म तत् । जैनधर्मो मयि प्रोतः, प्राप्यते मम जापतः ॥ २०९ ॥ मद्रागिणां मनुष्याणां नश्यति कामवासना । दोषाः कामादयः सर्वे, नश्यन्ति मद्रतेः खलु ॥ २९०॥ मयि यस्य जवेत्प्रीति-स्तस्य नो व्यभिचारिता /नाशयेन्मैथुनादिं च, गुणस्तुष्टिः प्रकाशते ॥ २११ ॥ यत्प्रीतिर्मयि सँलग्ना, व्यभिचारो न तद्धृदि । अङ्गरूपे सुखाशा चे- तदा जाड्यं च दासता ॥ २१२॥ यदि स्यान्मम प्रेम, तत्र कामो न तिष्ठति । व्यभिचारी वलकोऽस्ति, यशुनादशुभो महान् २९३ व्यभिचारी क्षितौ दुष्टः, पुष्टो न बलशक्तिभिः । व्यभिचारी स्थिरो न स्या-द्रोगी पापी च चञ्चल: २१४ ११ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy