SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७५) कापटयकर्त्ता कपटेषु यः स्याद्, भूत्वा प्रलोजी प्रणिहन्ति लोभम् ॥१५४ ॥ कुऱ्याच मोहादिषु शत्रुभावं, ___ स्वतंत्रताया मिति सद्विलासः । कुर्वन्त एवंविधकर्मनक्ती, जैनाः सदा शुद्धसुखं लनन्ते अनन्तशक्तिस्त्वयमात्मदेव श्चित्तेन कुर्वेश्च निजाऽऽत्मसेवाम् । आत्माऽर्थ मन्यान्यखिलानि कर्या च्छीजैनधर्मो लन्नते स्वराज्यम् ॥१५६ ॥ कुर्य्याज्ज्ञात्वा शुभं कर्म, मृषाबन्धं परित्यजेत् । वर्तमानं शुभं कर्म, कुर्याल्लज्जां नवाऽऽचरेत् ॥१५॥ मागा भयं दुर्जननिन्दया त्वं, शुभानि कर्माणि विधेहि भावैः॥ स्वीयं तु जानीहि मनस्सु सत्यं, ___ त्वं धेहि रीतीस्तु महाजनानाम् ॥१५८ ॥ विशालदृष्टया कुरु सर्वकार्य, मृषावचो विद्धि न चैव सत्यम् । विशन्ति सत्यानि तु जैनधर्म, न जायतेऽसत्यतयाऽत्र शान्तिः ॥ १५९॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy