SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) लक्ष्मीर्यशो वा यदिवापगच्छे त्तदाऽपि सत्यं स नरो वदेद्धि पापानि सत्योक्तिषु नो भवन्ति, __ न्यायोऽपि कश्चिन्न हि सत्यतुल्यः। ज्ञानं विना सत्यमपि प्रमाणं नैवाऽस्तितज्ज्ञानिजनस्तु विन्ते ॥९५॥ अन्यायचौर्ययोस्त्यागै-मयि रागो भविष्यति । मनोवाणीशरीरार्थ, सत्यं सङ्केतितं मया ॥९६ ॥ अस्ति कायान्महञ्चित्त-माऽऽत्माऽस्ति मनसो महान्। तत्कर्म सात्त्विकं वेत्ति, सत्यं यश्चोत्तरोत्तरम् ॥ ९७॥ कुर्यादिन्द्रियसंरक्षा, यो मनो मयि विन्यसेत् । आत्मवद्गणयेदन्यान् , मद्भक्तिं स समश्नुते ॥९८॥ धर्माऽर्थ वाइनःपुष्टिं, रागरोषौ न वाऽऽचरेत् । प्राप्तं यत्तत्र संन्तोषो-न दोष कस्यचिद्वदेत् ॥ ९९ ॥ अशुनं मर्म मा बहि, विचार्य मधुरं वद । वर्द्धते निन्दया पापं, नो मद्भक्तिः शुना नवेत् ॥१०॥ गुरोश्च देवस्य जहीहि निन्दा सुदर्शने जागृहि सदगुण स्त्वम् । सदा रिपुभ्यो भव सावधाना द्रव्येण भावेन च निर्मला स्याः॥ ॥११॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy