SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ६४ ) धर्म्यशब्दे जंगदस्ति पूर्ण धयैश्चशब्दैः सुखसारमस्ति । शब्दान्त्यजाऽधर्मविवर्द्धकाँस्त्वं, शब्दान्शुना न्जावय चेतसि त्वम् श्रुत्वाऽशुभं द्विष्य सुदर्शने नो विसह्य निन्दां कुरु कोपनाशम् शुजश्रुतौ चाद्यदशासु राग स्त्यागश्च पश्चाद्भवतीति विद्धि मानापमाने च निशम्य हर्ष, शोकं नवा चेतसि चानय त्वम् । न शब्दसृष्टः खलु पारमस्ति, तत्तत्र नासक्ति रये विधेया गुरोश्च देवस्य गुणान् श्रृणु त्वं, कर्णौ शुभाकर्णनहेतवे स्तः । मुक्ति भवेदिन्द्रियतोऽपि यश्चे, च्छुभार्थमेवोपयुनक्ति तानि वाण्याऽपि भाषस्व शुजं च सत्यं सुदर्शने ! रक्षयतात्स्वधर्मम् । कुरुष्व वश्यानि निजेन्द्रियाणि सुदर्शने स्वादय चाऽऽत्मसौरव्यम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ॥ ३५ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy