SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०) निरासत्तया भवेद्राज्य, प्रजाभूपोन्नतिस्तदा । ईदृग् विश्वानुपो राजा, न कदापि भवे पतेत् ॥२१॥ हेचेटक त्वंतु गुणाकरोऽसि, त्वं सर्वथा पालयसे मदाज्ञाः । अन्तः कुरु ध्यान महो मदीयं, ततश्च निर्वाणमवाप्स्यसि त्वम् ॥ २२॥ जानीहि अष्टादशभूपमुख्य, विकाशयत्वं परमात्मसौख्यम् । आत्मोपयोगेन स सर्वदा त्वं, नीत्या बहीराज्य मथो वह त्वम् ॥ २३ ॥ जगत्सु संचारय जैनधर्म, लभस्व बाह्यान्तरशक्तिवृन्दम् ॥ श्रीचेटकं तं प्रतिबोध्य वीरः, . प्रभुस्स पश्चात्प्रबभूव साधुः ॥२४॥ श्रुत्वा वीरप्रनोर्वाणी, धर्ममापुर्नुपप्रजाः। वीरबोध कृतो व्यक्तो, बुद्धिसागरसूरिणा ॥२५॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy