SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४२ ) पूर्णोऽस्ति दुःखैरभितो भवोऽयं सैकाकिजीवो हि समेति याति ॥ १०३ ॥ सन्त्याऽऽत्मभिन्ना हि जडाः पदार्था देहोऽशुचिः सोऽपि ततो विनिन्नः । मिथ्यात्वरागाऽविरतिद्विषायै दोष भवत्येव हि कर्मबन्धः ॥१०४॥ मिथ्यात्वरागाविरतिद्विषां स, संरोधतः सम्वरनामतत्त्वम् । अनेकरीत्या तपसः क्रियानि, स्तत्त्वं भवेत्तत्खल निर्जराख्यम् ॥१०५॥ अनाद्यनन्तषद्रव्य-, मयोलोकः प्रवर्तते । शाश्वतो द्रव्यरूपेण, पायैः सोह्यशाश्वतः ॥१०६॥ सम्यज्ज्ञानमतीवदुर्लभतरं संसारघोरार्णवे, स्याद्वादप्रतिबोधकृजिनवरप्राप्ति महादुर्लभा। जैनोधर्म इहास्त्यनन्तसमयात्काले तथाऽनन्तके - वश्यं स्थास्यति नन्दिवर्द्धन सखे जानीहितनिश्चितम् ॥ १०७॥ अनेकवारं सह सर्वजीवै, मात्रादिसम्बन्ध इहानुभूतः। निजः परोवेति तु तत्र मोहै, ानी न मोहं कुरुते कदापि ॥१०८॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy