SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥२८॥ ॥१९॥ ( २९ ) न कश्चिदायाति निजेन सार्द्ध रोषश्च रागश्च निवार्यतां तत् सत्याऽऽत्मतत्वं प्रविचार्य मन्ये संसारमध्ये त्वयमास्ति सारः॥ स्वपापपुण्यक्रियया भवोऽन्यः सार्द्ध समागच्छति जन्मकाले पुण्योदये जायत एव सौख्यं पापोदये जायत एव दुःखम् ॥ पुण्योदयेनाऽऽलभते मनुष्यो धर्मस्य सर्वोपकरं मनोज्ञम् पापोदयेनाऽऽलभते मनुष्यो दुःखस्य सर्वोपकरं दुरन्तम् ॥ स्यात्पुण्यतो देवमनुष्ययोनिः पापेन लभ्यं नरकादिदुःखम् न पापकर्म क्रियतां यतस्ते पुण्येन धर्मेण च सौख्यमिष्टम् ॥ आशांस्वमोक्षस्य विधाय नूनं पुण्यविधेहि व्यवहारतस्त्वम् यात्मा चिरं भावय चित्तदेशे प्रादुर्भवत्येव स यात्मधर्मः॥ ॥३०॥ ॥३१॥ ॥३२॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy