SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २० ) अतो मोहादिनाशार्थ, योगाभ्यासं वहेज्जनः। प्रजैवं ज्ञानिनी यत्र, क्षेमो योगश्च तत्र हि ॥ ८ ॥ अहंत्वंवृत्तिनिर्मिन्नः कुर्वन्नपि च निष्क्रियः। आसक्ति मन्तराकर्ता, शुद्धाऽऽत्मानं प्रपद्यते ॥१॥ सर्वाऽऽत्मानं स्ववत्पश्ये, सास्वर्गीया प्रजा स्मृता। आत्मैव परमात्मा स्या, दात्मवीरः प्रकाशते ॥८॥ स्यादाऽऽध्यात्मिकसाम्राज्यं, यत्रनीतिमयी प्रजा । यादृक् प्रजा नवेत्तत्र, तथादण्डादिरीतयः ॥३॥ कर्मरीत्या सुखं दुःखं, कर्मन्यायैः शुनाशुभौ । कर्मणा जवचक्रंतु, प्रजाभूपव्यवस्थितिः ॥८४ ॥ कर्मबन्धो न सज्ज्ञाना, यत्र तत्र न चान्धता। अग्निवदाऽऽत्मबुद्धानां, निरासक्तिः स्वकर्मसु ॥८॥ यत्र तु त्यागिनो वर्णा, जायन्ते ज्ञानिनस्ततः । नामरूपेषु नो मोहो, लोकाः प्रभुमयास्ततः ॥८६॥ यात्मझानस्य शिक्षाभिः, प्रजा भवति सात्त्विकी। आत्मज्ञानं विनात्वन्धा, भूपालोकाश्चनिर्गुणाः॥८७॥ हिंसाचुरा च युद्धं च, प्रजासंघे न वर्त्तते । शान्तिस्तुष्टिश्च पुष्टिश्च, व्यक्तानन्दः समुद्भवेत्॥८॥ राजाज्ञया प्रजावृत्तिः प्रजाभूपेषु धर्मिता। द्वयोरैक्यं भवेद्यत्र, तत्र ज्ञानंच शान्तिता ॥८९॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy