SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२६ ) पूर्वजन्मनिबद्धस्य, निकाचितस्य कर्मणः । शुभाशुभोदये मज्ज्ञा- हर्ष शोकं न विन्दते ॥७१॥ सर्वकर्म प्रकुर्वाणा - अपि भिन्ना हि सर्वतः । सर्वस्मिन्नपि जिन्नास्ते, सर्वतः कर्मजोगिनः ॥ ५७२॥ नीचेष्वपि हि नीचा ये, भवन्त्युच्चा मदाश्रयात् । अनादिकर्मयुक्तास्ते, कर्ममुक्ता भवन्ति हि ॥ ५७३॥ मदुक्ततत्वबोधेन, स्वाऽऽत्मशुद्धिर्भवेद्रयात् । स्वातन्त्र्यमाऽऽत्मराज्यस्य, स्वान्ते नूनं प्रकाश ते ॥ ५७२ ॥ भवन्ति मत्समा जैना, -ज्ञानचारित्रयोगतः । मोहादिकर्मणां शीघ्रं, क्षयं कुर्वन्ति मत्पराः ॥ ५७५ ॥ मभक्तानां बलं बुद्धिः, शान्तिस्तुष्टिः सुखं यशः । पुष्टिर्निजाऽऽत्मनः शक्ति - रात्मस्थैर्ये प्रकाशते ॥ ८६ ॥ मम धर्मे वरं मृत्यु - रन्यधर्मो न शर्मदः । इतिनिश्चित्य मद्भक्तिं कुर्वन्ति यान्ति ते शिवम् ५७७ विजिन्नसर्वधर्मस्थाः, प्रान्ते प्राप्य मदाश्रयम् । समत्वेन हि संयान्ति, मुक्तिं तत्र न संशयः ॥ ५७८ ॥ यान्तरं मत्स्वरूपं हि, समत्वं परमं महत् । प्राप्नुवन्ति हि ये लोका - मुक्तिं यान्ति हि ले ध्रुवम् ५७९ साम्यायोगेन तिष्ठन्तो-जनाः कर्तव्यकारकाः । कर्मभिर्नैव बध्यन्ते - मत्स्वरूपोपयोगिनः ॥ ५८० ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy