SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १२२ ) तथापि न तेषु जयेद्विमोही, त्यजैन सत्यं सुनयं विदित्वा मिथ्याक्रियाणां च यतो विसर्गो, मिथ्यापदार्थेषु यतो विरक्तिः । क्षणे क्षणे मां हृदये स्मरन्ति, ते ज्ञानिनो मुक्तिपथं लजन्ते स्वतन्त्रतां ज्ञानिजना लभन्ते, नानाविधाचारविचारमध्ये | निषेधतो वा विधितो न बन्धः, सर्वेषु कार्येषु च ते स्वतन्त्राः तृणे मणौ वा समजाविनो ये, त्यागे बहि र्नास्ति हवश्च येषाम् । त्यागाच्च रागादपि यान्ति तेऽयं, सन्निर्मलानन्द उदेति यत्र Acharya Shri Kailassagarsuri Gyanmandir त्यागस्य भेदास्तु भवन्त्य संख्या - नश्यन्ति खेदा हृदि तत्प्रबोधात् । मुंह्यन्ति नो त्यागिजना य एवं, विभान्ति तत्राखिलशक्तयश्च क्षमा मृदुत्वं सरलत्वमुक्ती, शौचं तपःसंयमरीतयश्च । For Private And Personal Use Only ।। ५४० ॥ ॥ ५४१ ॥ ॥ ५४२ ॥ ॥ ५४३ ॥ ॥ ५४४ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy