SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १२० ) त्यागं गृहावासमनु प्रधार्य, वैराग्यतो विश्वमहं जरामि वैराग्यतो नश्यति चित्तदोषोविश्वेषु शान्तिः समुदेति पूर्णा । एतज्जगत्स्वस्ति न कोऽपेि सार श्चित यः संसृतिपारमाप अनेकजोगादपि नास्ति शान्तिः, सत्यं तु विश्रान्तिरहो विरक्तेः । चित्तस्य विश्रान्तिरहो विरक्तेः, कामस्पृहा याति मनोभ्रमश्च विचार्य चित्तेषु ममोपदेशं, शान्ति परामाऽऽत्मनि शोधय त्वम् । वैराग्यतः स्यादतिनिर्भयत्वं, तथाऽऽत्मविश्वास उदेति चित्ते वैराग्यतः स्वाच्छमता च मुक्तिवैराग्यतस्त्यागिकयुक्तिरस्ति । जोगेषु रोगस्य भयं त्ववश्यं, विवादतश्चाप्यपकीर्तिनीतिः लक्ष्म्या भवेच्चंचलताप्यवश्यं, वैराग्यतः स्याद्भवजातमुक्तिः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ५३० ॥ ॥ ५३१ ॥ ॥ ५३२ ॥ ॥ ५३३ ॥ ॥ ५३४ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy