SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १०६ ) यत्र धर्मः प्रकृत्याऽस्ति, कर्म प्रकृतिजिस्सह । प्रकृत्या सह खेलोऽस्ति, निर्लेपेन सुखी भव ॥४४७॥ गृहादयः सन्ति सह प्रकृत्या, संसार एषः प्रकृतिर्हि यावत् । Acharya Shri Kailassagarsuri Gyanmandir ॥ ४४८ ॥ आत्मा तथेयं प्रकृतिर्द्वयं व, परस्परं ताववलम्बने स्तः प्रकृत्यालम्बनेनैव, सद्भावैर्मुक्तिमश्नुते । प्रकृतिः स्वानुकूला चे - व्यक्त आत्मगुणो भवेत् ॥ ४४९ ॥ प्रकृतौ रागरोषौ न, पोषः प्रकृतिपालनात् । कोऽपि दोषः प्रकृत्या नो, यत्राऽऽत्मा दोषवर्जितः ॥ ४५० ॥ न बन्धमोक्षौ प्रकृतौ कदाचि न बन्धमोक्षौ च निजाऽऽत्मनि स्तः । ॥ ४५१ ॥ अन्तर्भवेत्स्वानुभवोऽपरोक्षोचान्तिर्व्रजेद्दोषततिर्विनश्येत् श्रहमेकोऽस्मि यच्चित्ते, तत्र सर्वा हि बुद्धयः । दृढाः स्युग्रहिजक्ताश्च, प्रीतिश्रद्धानतः शिवम् ४५२ बहा कषाये सति सर्वनाशो दूरीतिदुष्टव्यसने विलासः । अनीतयस्तत्र तु भीमजीति'देशे समाजेऽबलरीतयश्च For Private And Personal Use Only ॥ ४५३ ॥
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy