SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०४ ) वशीकृत्य मनस्तिष्ठे-त्सहेताऽपि रुजादिकम् । एकीभूय गृहे तिष्ठ, जवाऽन्यस्य गुणग्रही ॥४२७ ॥ नोदासीना भवाऽऽपत्तौ, विश्वसीहि मयि स्थिरम् । हर्ष वह मयि प्रीत्या, मोहजालं निराकुरु ॥ ४२८ ॥ यात्मोन्नतिकृते सर्व, ज्ञात्वा विश्वासमाचर । समः सर्वास्ववस्थासु, वर्तस्वाऽऽनन्दतः सुखी ॥४२९॥ दुःखदृश्यानि शिक्षार्थ, ज्ञात्वा स्या न मनोवशः। दोषं कुत्राऽपि नो देहि, सर्व शिक्षय वस्तुतः॥४३०॥ एकोऽन्यस्मिन्कुरु प्रीति-मेकोऽन्यक्षेममाचर । धर्मनेदान्न दुष्टास्युः, पुष्टाःस्युर्गुणरागतः ॥ ४३१॥ धर्मनिञ्चित्तनेदेन, स्वाऽऽत्मानेदेन वर्त्तताम् । यात्मनिन्नं जडं विद्धि, धर्मः सत्यस्ततो ध्रुवम् ४३२ दृश्यते यत्र यत्राऽत्मा, मत्समं प्रेम तत्स्थले । आत्मन्येव रसःशुद्धो-यो विन्ते शिवमश्नुते ॥४३३।। परब्रह्म ततो यत्र, गृहाऽऽवासे नच नमः । मद्भक्ता ईशा यत्र, तत्र स्वगोऽथ सिद्धयः ॥३४॥ बलं धीराऽऽत्मविश्वासो-यत्र तत्र सुखं ध्रुवम् । न सुखं सत्तया लक्ष्म्या, न वा देशादिमोहतः ४३५ असन्तोषी महान्दुःखी, क्रूरो नावोऽस्ति यद्धृदि। लक्ष्मीः सत्ता भवेन्नो वा, परं सन्तोषिणां सुखम् ४३६ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy