SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९७) उदारं स्वमनः कुर्या-त्पतितुष्ट्या च शान्तिलाक् मनो वाणी च संयच्छे-नोद्धता स्वेच्छया चलेत्३५१ दीर्घदृष्ट्या चरेत्कर्म, चाऽऽत्मसौन्दर्य मर्थयेत् । दध्याद्गुणमहाशोभां, क्लेशं कुर्य्यान्न कोपिता ॥३६॥ पालयन्ती स्वयं बालं, सेवयेत्पशुपक्षिणः। बालवृद्धरुजातश्चि, यथाशक्ति सुसेवयेत् ॥ ३६१ ॥ स्यात्कदाचित्पतिः क्रुड-स्तदा ब्रूयान्न किंचन । उचितावसरं ज्ञात्वा, सर्व स्पष्टं निवेदयेत् ॥ ३६५ ॥ स्वपत्युर्मनसः शङ्का, छिन्दन्ती खेदवर्जिता। कालोचितं प्रवतेत, पतिव्रतपरायणा ॥३६३ ॥ प्राघूर्णातिथिसन्मानं, व्ययं योग्यं करोति या। नोदासीना नवन्ती या, दुःखेषु मयि विश्वसेत् ३६४. सुपात्रोचितदानानि, कुर्वन्ती दुष्टतां विना । रक्षेद्ब्रह्मातिमासेषु, भोगे नो मोहयेन्मनः ॥३६॥ प्रजोत्पत्तिकृते जोगो-धर्येण नियमेन च । न भ्रष्टा जैनधर्मात्स्या-दपि नष्टे धनादिके ॥३६६॥ पाखण्डिना न च वान्ता, न चष्टा मम भक्तितः । शिक्षयित्वा प्रकुर्य्याच्च, सन्तानाजैनधर्मिणः॥३६७॥ मयि श्रद्धा मयि प्रेम, दुःखिजीवे दयालुता। निवृत्ती मां च गायन्ती, मज्ज्ञानं सत्प्रवृत्तिषु ॥३६८॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy