SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९५ ) 3 नीरोगी न तयोर्देहो - बलं बुद्धिर्न वा यतः । धर्मप्रेम न वा नीति- स्तत्र का लग्नयोग्यता ॥ ३४९ ॥ पतिधर्मो भवेत्पत्यौ, पत्नीषु गुणकर्मणी । संस्कारात्सहजादैक्यं तत्र प्रणययोग्यता ॥ ३४२ ॥ घनाः पतिव्रताधर्माः, शुद्धप्रेम तदादिकम् | पतिचित्ताऽनुसारेण, पत्युर्या सहचारिणी ॥ ३४३ ॥ नाऽन्यपुंसा स्मरेदजोगं, पत्युर्या सहचारिणी । पत्य प्रेम शुभा दृष्टि - धर्मार्थ व्यक्तिसर्जनम् ॥ ३४४॥ या भूत्वा पतिरूपिणी खमनसः कृत्वा स्वतां दूरतः, श्रीपत्युर्गुण सौष्ठवं ह्यभिलषे - सैवार्यनारी जवेत् । मर्यादां प्रतिपालयेन्निजपतौ, नारोपयेद् दूषणं, निन्देन्नापि पतिं कदापि दयिता, पत्यौ मनो वेशयेत् ३४ पत्या सार्द्ध या सुखे वाऽस्ति दुःखे, घोरापत्तौ स्वाऽपमानं सहेत । पत्नी सत्यं वर्तते गेहदेवी, ॥ ३४६ ॥ पत्या सार्द्धं विग्रहं नाऽऽचरन्ती सत्कुर्वन्ती पतिं प्रीत्या, वञ्चयन्ती न वा पतिम् । बालाश्च बालिका रक्षेत्कुटुम्बादिप्रपालि नी ॥३४७॥ सन्तुष्य संस्मरेद्या मां, यथाऽऽयं व्ययमाचरेत् । मनोवाक्कायतो दुःखं, नार्पयेत्क्षुधमाहरेत् ॥ ३४८ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy