SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सोमप्रभेशसूरि आख्यानकी छन्दः चेतस् ? त्यजाऽऽर्ति स्मरणैकतानं कल्याणरुच्याभव ? शं भवस्य त्वं च प्रभो ? मामनुकम्पयाऽऽशु कल्याणरुच्याभ ? वशं भवस्य ॥ शार्दूलविक्रीडित वृ.. यत्कल्याणक पञ्चकेऽपि सकलास्त्रैलोक्य लोकश्विरं चक्रे पूर्वमहा प्रमोदस - दने विश्रान्तिमान्त्यन्तिकीम् यद्भक्त्यासदसञ्चरिष्णु च शुभं भूयाद् प्रभावं भवाभवायाऽभिनमामि तं जिनविभुं श्रीशम्भवं शम्भवम् ॥ Acharya Shri Kailassagarsuri Gyanmandir मुनि सुन्दरसूरि श्री शंभत्रः सजीयात् प्रापयितुं शिवपुरं जवाभव्यान् । बिभ्रत्सार्थाऽधिपतां धन्ते योऽङ्कच्छलादश्वम् ॥ गुणविजयजिगणि विश्वेशो विपुलाद्बलो बलावतामाद्योऽननद्यो भुवि । प्रख्यातः प्रथितोदयः सुरवरो ग्रैवेयके सप्रमे ॥ श्री भरतनरदेव जिदारिसनो ? श्रीसेनाकुक्षिसम्भव ? सम्भव ? | भव्योमातिक्रमण प्रभाकर ? नमोस्तु ते ॥ सोम तिलकसूरि वन्देऽहं हतसंसार सम्भवामलकेवल ? । १३. रत्नशेखरसूरि संस्कृत - प्राकृत - शौरसेनी भाषात्रयतमम् भविविभुमभिवन्दे संभवं संभवन्तं निबिडजडिम मङ्गेडभरङगेण गेयम् ॥ तरणिहयर रेणाबद्ध सेवं विबोद्योदयrयविरलाहंकारभारेण किंतु || For Private And Personal Use Only
SR No.008646
Book TitleSambhavnath Vandanavali
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy